দেবনাগর বর্ণমালা

ঈশ্বরচন্দ্র বিদ্যাসাগর

দেবনাগর বর্ণমালা।


अंअः।
অংঅঃ

ङ।ञ।
ঙ।ঞ।
ण।न।
ণ।ন।
म।
ম।
क्ष।
ক্ষ।

काकिकीकुकूकेकैकोकौकंकः
কাকিকীকুকূকেকৈকোকৌকংকঃ
कृगृतृदृधृनृपृमृवृशृहृ।
কৃগৃতৃদৃধৃনৃপৃমৃবৃশৃহৃ।
क्यख्यग्यघ्यच्यज्यट्यड्यढ्य
ক্যখ্যগ্যঘ্যচ্যজ্যট্যড্যঢ্য
ण्यत्यथ्यद्यध्यन्यप्यभ्यम्यय्य
ণ্যত্যথ্যদ্যধ্যন্যপ্যভ্যম্যয্য
ल्यव्यश्यष्यस्यह्यक्ष्य।
ল্যব্যশ্যষ্যস্যহ্যক্ষ্য।
क्रग्रघ्रज्रत्रद्रप्रब्रभ्रम्रव्र
ক্রগ্রঘ্রজ্রত্রদ্রপ্রব্রভ্রম্রব্র
श्रस्रह्र
শ্রস্রহ্র

क्लग्लप्लम्लश्लह्ल।
ক্লগ্লপ্লম্লশ্লহ্ল।
क्वग्वज्वण्वत्वथ्वद्वध्वन्वभ्व
ক্বগ্বজ্বণ্বত্বথ্বদ্বধ্বন্বভ্ব
ल्वश्वष्वस्वह्व।
ল্বশ্বষ্বস্বহ্ব।
क्नग्नघ्नत्नप्नम्नश्नष्णस्नह्नह्णक्ष्ण
ক্নগ্নঘ্নত্নপ্নম্নশ্নষ্ণস্নহ্নহ্ণক্ষ্ণ
क्मग्मङ्मट्मण्मत्मद्मन्मप्मम्म
ক্মগ্মঙ্মট্মণ্মত্মদ্মন্মপ্মম্ম
श्मष्मस्मह्मक्ष्म।
শ্মষ্মস্মহ্মক্ষ্ম।
र्कर्खर्गर्घ।
র্কর্খর্গর্ঘ।

ङ्कङ्खङ्गङ्घञ्चञ्छञ्जण्टण्ठण्ड
ঙ্কঙ্খঙ্গঙ্ঘঞ্চঞ্ছঞ্জণ্টণ্ঠণ্ড
ण्ढण्णन्तन्थन्दन्धन्नम्पम्बम्भ।
ণ্ঢণ্ণন্তন্থন্দন্ধন্নম্পম্বম্ভ।
ष्कस्कष्खस्खश्चश्छष्टष्ठस्तस्थ
ষ্কস্কষ্‌খস্খশ্চশ্ছষ্টষ্ঠস্তস্থ
ष्पस्पष्फस्फ।
ষ্পস্পষ্ফস্ফ।
क्कक्खग्गच्चच्छज्जब्जज्ञट्टत्तत्थ
ক্কক্‌খগ্গচ্চচ্ছজ্জব্জজ্ঞট্টত্তত্থ
द्दद्धप्पल्कल्पल्भल्मल्लद्गद्घ
দ্দদ্ধপ্পল্কল্পল্ভল্মল্লদ্গদ্ঘ
ग्दग्धब्दब्धद्भग्भक्तक्थप्तक्स
গ্দগ্ধব্দব্ধদ্ভগ্ভক্তক্‌থপ্তক্স
प्सत्कत्पत्स।
প্সৎকৎপৎস।
ङ्क्यङ्ग्यन्घ्यन्त्यन्द्यन्ध्यन्न्यम्ब्यल्क्य
ঙ্ক্যঙ্গ্যঙ্ঘ্যন্ত্যন্দ্যন্ধ্যন্ন্যম্ব্যল্ক্য
ष्ट्यष्ठ्यस्त्यत्त्यद्व्यद्ध्यत्म्यक्त्यत्स्य।
ষ্ট্যষ্ঠ্যস্ত্যত্ত্যদ্ব্যদ্ধ্যত্ম্যক্ত্যৎস্য।
क्त्रच्छ्रन्त्रन्द्रम्भ्रष्क्रष्ट्रद्भ्रस्त्रत्प्र।
ক্ত্রচ্ছ্রন্ত্রন্দ্রম্ভ্রষ্ক্রষ্ট্রদ্ভ্রস্ত্রৎপ্র।
क्त्वच्छ्वज्ज्वत्त्वन्द्वद्ध्वन्त्वप्त्वस्त्वष्ट्व
ক্ত্বচ্ছ্বজ্জ্বত্ত্বন্দ্বদ্ধ্বন্ত্বপ্ত্বস্ত্বষ্ট্ব
न्त्र्यस्त्र्य।
ন্ত্র্যস্ত্র্য।

१०
১০

प्रथम: पाठ:।


 अश्वोधावति। गौ: शब्दायते। सूर्य्यस्तपति। चन्द्र उदेति। वायुर्व्वाति। नदी वहति। फलऺ पतति। पचऺ चलति। पीड़ा वर्द्धते। बालको रोदिति। वृष्टिर्भवति। मेघोगर्ज्जति। पुष्पऺ शोभते। नटो नृत्यति। गायको गायति। शिशु: क्रीड़ति। युवा हसतिऺ। वृद्धोनिद्राति। चौर: पलायते।


द्वितीय: पाठ:।

 स ग्रामऺ गच्छति। अहऺ चन्द्रऺ पश्यामि। पिता पुत्रमाह्वयति। पुत्र: पितरऺ प्रणमति। गुरु: शिष्यमध्यापयति। शिष्यो गुरुं पृच्छति। शिशु: शय्यायाऺ शेते। राजा प्रजा: पालयति। स इहागमिष्यति। यूयं कुच गमिष्यथ। अहं तच गमिष्यामि। त्वं कथं रोदिषि। वीजादङ्कुरो जायते। अश्वमारुह्य गच्छति। तन्तुवायो वस्त्रं वयति। गोपो दुग्धं दोग्धि। दुग्धात् घृत मुत्पद्यते। गौः शष्याण्यत्ति। वर्षासु वृष्टिर्भवति। विद्या विनयं ददाति।


तृतीयः पाठः।

 भृत्यः प्रभोराज्ञां पालयति। प्रभुर्भृत्याय वेतनं ददाति। बालको यत्रेन विद्यामर्ज्ज्यति। स केशं सोढुऺ शकोति। दशरथः पुत्रशोकेन प्राणांस्तत्याज। रामः समुद्रे सेतु बबन्ध। ग्रीष्मकाले रविरतितीश्रृणीभवति। शरदि नभीमण्डलं निर्म्मलऺ भवति। वोपदेवी मुग्धबोधं व्याकरणं रचितवान्। केनापि सइ कलहो न कर्त्तव्यः। पक्षिणो रात्रौ वृक्षशाखायां निवसन्ति। साधवः सर्व्वं भूतेषु दयाऺ कुर्व्वन्ति। कालिदासो बहुनि काव्यानि रचितवान्। अर्ज्जुनो बाहुबलेन पृथिवीमजयत्। युधिष्ठिरः सदा सत्यमुवाच। उद्योगीपुरुषो लक्ष्मीमुपैति। कापुरुषा एव दैवमवलम्बन्ते।


चतुर्थ: पाठः।

 पाटलिपुत्र् नगरे चन्द्रगुप्तोनाम राजा बभूव। चाणक्यश्चन्द्रगुप्तस्य अमात्यः आसीत्। परशुरामः पृथिवीं निःक्षत्रियामकरोत्। धृतराष्ट्रेो जन्मान्ध आसीत् तेन राज्यं न प्राप। रामः पितुरादेशात् सीतया लक्ष्मणेन च सह वनं जगाम। भीमो गदाघातेन दुर्य्योधनस्य ऊरू बभञ्ज। चन्द्रऺ दृष्टा मनसि महान् इर्षों जायते। आकाशे रजन्यामसंख्यानि नक्षचाणि दृश्यन्ते। रात्रौ प्रभातायां पूर्व्वस्यां दिशि सूर्यः प्रकाशते। आगते वसन्तकाले तरुषु लतासु च नव पल्लवानि कुसुमानि च जायन्ते।


पञ्चम: पाठः।

 यो बाल्ये विद्यां नोपार्ज्जयति स चिराय मूर्खोभवति। यो दयालुर्भवति स दीनेभ्योधनं ददाति। यः कृपणी भवति स आत्मानमपि वञ्चयति। यो बन्धुवाक्यं न श्रृणोति स विपदमाप्नोति। पण्डिताः शास्त्रालोचनया कालऺ यापयन्ति। मूर्खा निद्रया कलद्देन च समय मतिवाइयन्ति। यः शठेषु विश्वसिति स आत्मनोमृत्युमाह्वयति। यो विपदि सद्दायोभवति सएव यथार्थबन्धुः। यी दुर्ज्जनेन सइ मैत्रो करोति स पदे पदे विपदमाप्नोति। यस्य कुलं शीलञ्च न ज्ञायते न तस्मिन् सइसा विश्वसनीयम्। यत्नेन विना किमपि न सिद्धति। तस्मात् सर्व्वेषु कार्य्येषु यत्नः करणीयः।


षष्ठ: पाठः।

 सदा सत्यं ब्रूयात्। सर्व्वे सत्यवादिन माद्रियन्ते तस्य वचसि विश्वासं कुर्व्वन्ति च। योहि मिथ्यावादी भवति न कोऽपि तस्मिन् विश्वसिति।

 सदा प्रियं ब्रूयात्। प्रियवादी सर्वस्य प्रियीभवति।

 विद्या हि परमं धनम्। यस्य विद्याधनमस्ति स सदा सुखेन कालं नयति। श्रमेण यत्नेन च विना विद्या न भवति। तस्मात् विद्यालाभाय श्रमो यत्नश्च विधेयः। विद्यऻ विना वृथा जीवनम्।

 आलस्यं सर्वेषऻ दोषाणामाकरः। अलसा विद्यामुपार्जयितुं न शक्नुवन्ति धनं न लभन्ते। अखसानां चिरमेव दुःखम्। तस्मादालस्यं परित्यजेत्।

 मातापितरौ पुत्रार्थऺ बहुन् क्लेशान् सहेते। तस्मात् तयोर्नित्यं प्रियं कुर्य्यात्। कायेन मनसा वाचा तयोईितं चिन्तयेत्। तयो: सततं भक्तिमान् भवेत्। प्राणात्ययेऽपि तयोरवमानना न कार्य्या। तयोरनुमतिं विना न किञ्चित् कर्म्म् कर्त्तव्यम्।


खप्तस्र: पाठः।

 अतिभोजनं रोगमूलम् आयुःक्षय् करम्। तस्मादतिभोजनऺ परिइरेत्।

 योऽस्मानध्यापयति सोऽस्माकं परमो गुरुः। स हि पितृवत् पूजनीयः। विद्यादाता जन्मदाता द्वावेव समानौ समं माननीयौ च।

 क्रोधं यत्नेन वर्ज्जयेत्। क्रोधवशो न परुषं भाषेत न प्रइरेत्। क्रोधो हि मइान् शत्रु:।

 सर्व्वे परवशं दुःखम्। सर्वमात्मवशं सुखम्। एतदेव सुखदुःखयोर्लक्षणम्।

 परहिंसायां परापकारे च बुद्धिर्न कार्य्यो। तयो: समं पापं नास्ति।

 यथाशक्ति परेषामुपकारऺ कुर्य्यात्। परोपकारोहि परमोधर्म्म:।

 अइङ्कारं परिइरेत्। नाइङ्कारात् परोरिपु:।

 सन्तुष्टस्य सदा सुखम्। य आत्मनः सुखमन्विच्छेत् स सन्तोषमवलम्बेत। सन्तोषमूलऺ हि सुखम्।

সম্পূর্ণ।

অধ্যায় ১১ / ১১

সকল অধ্যায়

নোট নিতে এবং টেক্সট হাইলাইট করতে লগইন করুন

লগইন